Baudha pāribhāṣikāḥ śabdāḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Anjana Shakya
  • Input Date:
    2017
  • Proof Reader:
    Anjana Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

Baudha pāribhāṣikā śabdā

akṣaram

nirvāṇena tuccharūpeṇa rahitaṃ bimbaṃ saṃsāreṇa



kṣarasukhalakṣaṇenātītamanāsravamahāsukhamakṣaram |

(se ṭī,pṛ 70)

akṣobhyam

kiñcid grāhyādiśūnyaṃ cet cittamakṣobhyamucyate



|

(a va saṃ , pṛ 29 )

acintyam

anābhogaṃ hi yajjñānaṃ taccācintyaṃ pracakṣate



|

saṃcintya yadacintyaṃ vai tadacintyaṃ



bhavennahi ||

( a va saṃ , 20,30)

acintyadhātuḥ

katamo'sāvacintyadhātuḥ ? yo dhāturniścito na cittagmanīyo na



cittaprameyo na cittacetanayā prativeditavyaḥ
, asāvucyate'cintyadhātuḥ | atha ca



punarbhagavan cittamevācintyādhātuḥ | tat kasya hetoḥ
? nahyacitte citte cittaṃ saṃvidyate | niścito



hi cittam
, cittasya



yathārthāvabodhāt | atha ca sarvākāro bhagavato'cintyadhātuḥ | anyatrāpyuktam -

avikalpitasaṃkalpa apratiṣṭhitamānasa |

asmṛtyamanasikāra nirālamba namo'stu te ||

catuḥpradīpe -

yaḥ pratyayairjāyati sa hyajāto

na tasya utpāda svabhāvato'sti |

yaḥ pratyayādhīna sa śūnya ukto

yaḥ śūnyatāṃ jānati so'pramattaḥ ||

(a va saṃ, pṛ 25)

anujñābhiṣekaḥ

aparimitasattvadhātoryathāśayavaśena saṃvṛtiparamārthavibhāgena



paramaguhyavajrayānadeśanārthamanujñābhiṣeko buddhatvaniṣpādakaḥ saptamaḥ |
(se ṭī pṛ 21)

apratiṣṭhitnirvāṇam

virāgād rāgavigamāduṣṇīṣasthaṃ yat saukhyaṃ



śukraṃ tatpratiṣṭhitam | yattu vajramaṇeścyutaṃ tannirvāṇam | ayaṃ tu sukharāja



uṣṇīṣavajramaṇyantarālavyāpitvādapratiṣṭhitanirvāṇaḥ | ata eva mahārāgo'kṣaraśca



prādhānyāt prabhustraidhātukeśvaraḥ |
( se ṭī,pṛ 55)

apratiṣṭhitanirvāṇākhyamahāsukhasaṃjñakaḥ



śuddhakāyaḥ |
(se ṭī pṛ 55-56)

abhiṣekaḥ

laukikalokottarasiddhisaudhasopānabhutānadharasaṃvṛtirūpān



saptasekān vyākhyāya yogisaṃvṛtibhūtān laukikasiddhisādhanān paramārthanukūlāṃstrividhasekān



(kumbha-guhya-prajñājñānākhyān) kumbhetyādinoddiśati |(se ṭī,pṛ 21)

amanasikāraḥ

amanasikāra ityatra bahavo vipratipannāḥ |



tatra kaścidāha- apaśabdo'yamiti
,  samāse



manaskāra iti bhavitumarhati | tatrocyate -
" tatpuruṣe kṛti bahulam" ityatra bahulavacanāt, "saptamyā aluk" ityuluksamāse kṛte'manasikāraḥ, amanaskāraḥ; tvacisāraḥ, tvaksāraḥ; yudhiṣṭhira etāni rūpāṇi sampadyante, ato nāyamapaśabdaḥ | na ca prasajyapratiṣedhanaño



viṣayatvādabhāvo vācyaḥ | asūryampaśyā rājadārā ityatra hi na sūryābhāvaḥ kṛtaḥ
, kintu rājadārāṇāṃ yat sūryadarśanaṃ prasajyaṃ



tanniṣiddham | evamevāmanasikāre'pi naño manasikaraṇaṃ yad grāhyagrāhakādi



prasaktaṃ tanniṣiddham
, na manaḥ | ato na doṣaḥ |



paryudāsapakṣe'pi na doṣaḥ
, abrāhmaṇamānayetyukte brāhmaṇasadṛśya kṣatriyāderānayanaṃ bhavati, na tu vijātīyasya kaṭādeḥ atrāpi niḥsvabhāvavedanasya



saṃsthitiḥ kṛtā | athavā akārapradhāno manasikāra ityatra



śākapārthivādivanmadhyamapadalopī samāsaḥ |etena yāvān manasikāraḥ



sarvamanutpādātmaka ityarthaḥ | akārasyānutpādakārakatvam
"akāro mukhaṃ sarvadharmāṇāmādyanutpannatvāt" ityādinā hevajre uktam | nāmasaṃgītau ca -

ākāraḥ sarvavarṇāgrayo mahārthaḥ paramākṣaraḥ |

mahāprāṇo hyanutpādo vāgudāhāravarjitaḥ || iti



|

yadi vā - akāro'tra nairātmyābījam | tathā ca



hevajre -
"ālerādi nerādi nirātmyā" iti |

etena sarvamanasikāro'nātmako'svabhāva ityuktaṃ



bhavati | yadi vā -

ādisvarasvabhāvā sā dhīti buddhaiḥ prakalpitā |

saiva bhagavatī prajñā utpannakramayogataḥ ||

yadi vā - a iti prabhāsvarapadam, manasikāra iti svādhiṣṭhānapadam | aścāsau



manasikārścetyamanasikāraḥ | etena amanasikārapadena acintyaprabhāsvarasvādhiṣṭhānapadaṃ



śūnyatākaruṇābhinna-yuganaddhādvayavāhisaṃvedanamāpādutaṃ bhavatīti |
( a va saṃ,pṛ60-62)

amṛtakuṇḍalī

vidhnāntako'mṛtakuṇḍalīti tasya dṛṣṭiramṛtasthānagatā



lalāṭagatā |

(se tī pṛ 36-37)

upasādhanakāle tu bimbaṃ cāmṛtakuṇḍalīm |

( se tī,pṛ 39)

tato'mṛtakuṇḍalībimbasaṃjñayā sandhyābhāṣāntareṇa



vāyurityuktam | sa ca pañcaprakāraḥ | tathā ca samājottare bhagavānāha -

pañcaratnamayaṃ śvāsaṃ pañcabuddhairadhiṣṭhitam



|

niścārya piṇḍarūpeṇa nāsikāgre vibhāvayet ||



iti |

iha pañcaratnaśabdena rasanāpañcamaṇdaladharmiṇaḥ



pṛthivyādipañcadhātavastanmayaṃ śvāsaṃ pañcaratnamayamiti savyanāsāpuṭe | tathā



pañcabuddhā lalanāpañcamaṇḍaladharmiṇo vijñānādipañcaskandhāḥ
, tairadhiṣṭhitaṃ śvāsaṃ vāmanāsāpuṭa iti |



niścārya piṇḍarūpeṇeti | iha piṇḍaṃ savyāpasavyamaṇḍalānātmakatvaṃ



madhyamāyāmavadhūtyāṃ prāṇavāyoriti | taṃ ca prāṇavāyuṃ niścārya piṇḍarūpeṇa



nāsikāgre vibhāvayet   karṇikātaḥ karṇikāmadhye



na savyāpasavyakamaladala iti | evaṃ bindusthāne piṇḍarūpeṇa nirodhitaḥ prāṇaḥ



| tenaiva tasya dhāraṇocyate |

evamaṅgadvayenopasādhanamamṛtakuṇḍalībimbeneti



|
(se tī, pṛ 41-42)

avasthātrayam

tatrāvasthāstrayaḥ | hetvavasthā nāma



bodhicittāt prabhṛti bodhimaṇḍanivedanaṃ yāvat | phalāvasthā nāma samyaksaṃbodhijñānotpattau



sarvakleśaguṇaprahāṇiprāptyavasthā | sattvārthakriyāvasthā nāma



prathamadharmacakrapravartanāt prabhṛti āśāsanāntardhānaṃ yāvat|

tatra hetvavasthā trividhā - āśāyāvasthā , prayogāvasthā, vasitāvasthā ceti | tatra āśayāvasthā



sattvānirmokṣapraṇidhānam | taddhetavaścatvāraḥ 



| tadyathā -

gotra-sanmitra-kāruṇya-duḥkhābhīrutvahetavaḥ |

caturbhiḥ pratyayairebhirbodhicittaṃ prajāyate



||iti|

tatra prayogāvasthā dvividhā- adhimukticittasya



pāramitāḥ sapta
, adhimukticaritasya



pāramitā daśa | bhūmiprāptasya catasṛbhiḥ sampadbhiḥ sampannaṃ cittamiti



tadarthaṃ dānaṃ śīlaṃ kṣāntirvīyaṃ dhyānaṃ prajñā upāya ityetāḥ sapta pāramitāḥ



| adhimukticaryācaritasya daśa pāramitāḥ -

dānaṃ śīlaṃ kṣamā vīryaṃ dhyānaṃ prajñā upāyatā



|

praṇidhānaṃ balaṃ jñānaṃ  matāḥ pāramitā daśa ||iti |

tatra vasitāvasthāḥ



pañca-kleśa-upapatti-karma-upāya-sattvaparipākāvasthākhyāḥ | tatra



hetvavasthāsthitena sarvamādikarma kartavyam |



phalāvasthā-sattvārthakriyāvasthāsthitasya ca śākyamuneriva anābhogena ādikarma



pravartata iti |
(a va saṃ,pṛ 11-12)

aśubhā bhāvanā

śarīrasya viṇmūtraśukraśoṇitaśleṣmāntāntrasiṃhānakacikkaṇaklamathaplīhāyakṛtprabhṛtisamudāyarūpatā



| taduktam -

imaṃ carmapuṭaṃ tāvat svabuddho ca pṛthak kuru



|

asthipañjarato māṃsaṃ prajñāśastreṇa mocaya ||

asthīnyapi pṛthak kṛtvā paśya majjānamantataḥ |

kimatra sāramastīti svayameva vicāraya ||iti|

(a va saṃ,pṛ 15)

ādikarma

ādikarma yathoddiṣṭaṃ kartavyaṃ sarvayogibhiḥ |

śūnyatākaruṇābhinnaṃ yadbodhau jñānamiṣyate ||

pañcapāramitāḥ proktā ādikarmeti saṃjñayā |

prajñāpāramitā cāsāṃ svabhāvo nābhiriṣyate ||

dānaṃ śīlaṃ kṣamāṃ bīryaṃ dhyānaṃ prajñāṃ ca



sādaram |

satataṃ sevayan dhīmān sukhī svastho'pi jāyate



||

saṃbhoganirmite heturdānaśīlakṣamātrayam |

dhyānaprajñeti dharmasya vīryaṃ tūbhayayormatam



||

( a va saṃ ,pṛ 2)

ānandāḥ

ānandāścatvāraḥ - ānandaḥ, paramānandaḥ, sahajānandaḥ, viramānandaḥ | anyathā - "paramaviramayormadhye lakṣyaṃ vīkṣya dṛḍhikuru" iti yaduktam, tatsaṃgataṃ na bhavāti |

(a va saṃ,pṛ 23)

āśvāsaḥ

sarvāvaraṇavinirmuktaḥ



sarvabuddhabodhisattvasamayastvamitaḥ prabhṛti
(iti) bodhanārthamāśvāsaḥ |

(a va saṃ, pṛ 38)

 

upāsakaḥ

 u  udyukto buddhapūjāyāṃ upaśāntopaśāyakaḥ |

upakārāya sattvānāmupāyenānvito bhavet ||

pā 



pāpānāvarjayennityaṃ pāpiṣṭhaiḥ saha saṅgatim |

    



pāpānnivārayan jantoḥ pāpaṃ sarvatra deśayet ||

  



sa   samāropavinirmuktaḥ samādhau



susamāhitaḥ |

  sarvadā



paramānandī sambodhiṃ sādhayed budhaḥ ||

kaḥ karoti sarvadā yatnaṃ karuṇāṃ paripālayet |

  kaṣṭenāpi



na cāniṣṭaṃ karotyupakṛtiṃ parām ||

(a va saṃ,pṛ 10)

ṛddhiḥ

ṛddhirākāśagamanādikam | (se tī ,pṛ 47)

karma

karma kāyavākcittacintā ( a va saṃ,pṛ 32)

īryā ca kāyikaṃ karmaṃ vācikaṃ dharmadeśanā |

samādānaṃ manaḥkarma nirvikalpasya dhīmataḥ ||

(a va saṃ,pṛ 54)

karmamudrā

karma kāyavākcittacintā | tatpradhānā mudrā



kalpanāsvarūpā | tasyāṃ karmamudrāyām -

ānandāstatra jāyante kṣaṇabhedena bheditāḥ |

kṣaṇajñānāt sukhajñānamevaṃkāre pratiṣṭhitam



|| 

 

tasmāt karmamudrāṃ prāpya niṣpandaphalamutpadyate



| sadṛśaspando nispandaḥ |

karmamudrayā kṛtimāyā kathamakṛtribhūtaṃ



sahajākhyaṃ jñānamutpadyate | karmāṅganāyā ānandasandoharatnākaraṃ saroruham |



tat svacchamāsthānaṃ bolakakkolarasasaṃyogena avadhūtyā saṃvṛtibodhicittamaṇyantargataṃ



yadā bhavet
, tadā kṣaṇikanāmāparaṃ



sahajākhyaṃ jñānamutpadyate | na tat sahajaṃ nispandam| tatsvarūpeṇa



prajñājñānānandatrayaṃ kṣaṇacatuṣṭayānvitaṃ seke | haṭhayoge ca karmamudrāyā niṣpandaphalamuktam



|

(a va saṃ, pṛ 32-33)

karmamudrayā kṣarasukhāvasthā | (se ṭī ,pṛ 62)

 

kalaśābhiṣekaḥ

udaka-mukuṭa-vajra-ghaṇṭā- nāma-ācārya-lakṣaṇāḥ



ṣaṭ kalaśābhiṣekāḥ | eṣāṃ sarveṣāṃ kalaśavyāpārāt kalaśābhiṣekasaṃjñā |



avaivartikābhiṣekāścaite ṣaṭtathāgatasvabhāvatvāt | tathāhi udakābhiṣeka



ādarśajñānātmako'kṣobhyasvabhāvaḥ | mukuṭābhiṣekaḥ samatājñānātmako ratnasaṃbhavasvabhāvaḥ



| vajrābhiṣekaḥ pratyavekṣaṇājñānātmako'mitābhasvabhāvaḥ | adhipatyabhiṣekaḥ kṛtyānuṣṭhānarūpo'moghasiddhisvabhāvaḥ



| nāmābhiṣeko'vidyānirodhād vidyānugataviśuddhadharmadhātujñānātmako



vairocanasvarūpaḥ ācāryābhiṣekastu ajrajñānasvabhāvaḥ | atra ca pañcābhiṣekāḥ
, pañcasu locanādividyāyā vyāpārāt | atra ca



avidyāmalakṣālanāyākṣobhyarūpeṇa vajrācāryeṇa vairocanarūpāvalambini śiṣye



salilābhiṣekā deyaḥ | evaṃ sarvatrāhaṅkāra āgāmibuddhabhāvo'cittoṣṇīṣabhūto



mukuṭāabhiṣekaḥ | vajrābhiṣekasya vidhānamutpaśyamānābhedyajñānabījadhānamiva



vidhātum | evaṃ vajraghaṇṭā'pi pūrvābhisandhānena dvādaśāṅgulaparimāṇā'ghomukhāmbhojavajrasamāpattiniḥsvabhāvatvena



sarvadharmasvabhāvaṃ pratipādayitumabhedyajñānanigadatāṃ dharmodayasya bodhayituṃ



mūrdhādhobhāge ca vajrāvalīyugalamālīnī |

athābhiṣekamanayā svanantyā vajraghaṇṭayā



kurvīta | anuttarāśeṣadharmabodhād vikārakamiha prādhānyakhyāpanāya



hetukatāpratipādanāya ca kāraṇabhūtamapi vajrabhaṇṭābhiṣekamullaṅdhya prathamaṃ



vajrābhiṣekadānam | sarvadharmā nāmatā iti pratipādanārthaṃ bhaviṣyanmunīndrapadocitanāmanidānāvadānārthaṃ



ca pūrvanāmavyapanayena svadevatākulagotrānusāreṇa nāmābhiṣekaḥ | ācāryābhiṣekaśca



vajrasamaya-ghaṇṭāsamaya-mudrāsamaya-bhavyatānujñā-vratavyākaraṇa-āśvāslakṣaṇaḥ



|
(a va saṃ, pṛ 36-38)

 

kāyacatuṣṭayam

asaṃskṛtatathāgatātmakatvād dharmakāyaḥ, pratibhāsamātratvāt saṃbhogakāyaḥ , kalpitanirmāṇakāyatvānnirmāṇakāyaḥ, kāyatritayaikarasatvāt svābhāvikakāyaḥ |



taduktam -

asaṃskṛtamanodharmaścopasambhogalakṣaṇaḥ |

tadeva nirmitaṃ citraṃ bījaḥ sarvasvabhāvataḥ



||

(a va saṃ,pṛ 40)

 

ata eva dharmāṇāmāśrayaḥ kāyo dharmakāya



ityācakṣate |  tasmād yuganaddhakāya eva



dharmakāyaḥ sāmbhogikasvābhāvikābhyāṃ pṛthagbhūto yogipratyātmavedyaḥ |
(se ṭī ,pṛ 57)

kṣaṇāḥ

catvāraḥ kṣaṇāḥ - vicitra-vipāka-vilakṣaṇa-vimardāḥ



| madhye vilakṣaṇaṃ dattvā seke boddhavyam | haṭhayoge punaḥ sahajavilakṣaṇayorante



sthitirboddhavyā | sekahaṭhayoge cedaṃ nidiṣṭaṃ bhagavatā |

(a va saṃ ,pṛ 32)

kṣāntiḥ

kṣāntiśca krūrataptakarapatrādighātasahanatayā



|
( a va saṃ, pṛ 3)

 

guhābhiṣekaḥ

prajñāśraddhākṣetrīkaraṇārthaṃ samayarakṣaṇārthaṃ



ca samānakālobhayasampāditabodhicittapradānaṃ guhyābhiṣekaḥ |



prajñopāyaguhyābhyāṃ dīpayata iti vyutpattiḥ |
( a va saṃ, pṛ 38)

ghaṇṭāsamayaḥ

caturaśītidharmaskandhasahasraparastvamiti



pratipādanāya ghaṇṭāsamayaḥ |

(a va saṃ, pṛ 38)

caturthābhiṣekaḥ

prajñājñānalakṣitasaptāṅgayuktasādhyaṃ



caturthārthamityeke | prajñājñānameva abhyasyamānaśaradamalagaganasaṃkāśaṃ



caturthārthamityapare | prajñājñānameva prakṛtirūpaṃ prakṛtisamutpādātmakaṃ



yuganaddhādvayavāhivuśuddhasvabhāvaṃ caturthārthamityapare | pakṣāntarāṇi ca



vistarabhayānnocyante |

(a va saṃ, pṛ 39)

caturbrahmāvihāraḥ

sarvasattveṣvekaputrapremākārāṃ maitrīm, duḥkhāduḥkhahetoḥ saṃsārasāgarāt samuddharaṇāvāñchāsvabhāvāṃ



karuṇām
, ratnatrayaśaraṇagamanāt



samullasanmanaḥprabhavāṃ muditām
, adhyāsaṅgaparilakṣaṇāmupekṣāṃ va vibhāvya | (a va saṃ, pṛ 4-5)

jagat

śūnyatākaruṇābhinnaṃ jagat | (a va saṃ, pṛ 26)

hetuphalātmakaṃ bhavanirvāṇaikarasatāmātraṃ



jagat |
(a va saṃ, pṛ 42)

jñānamudrā

jñānamudrā svacittaparikalpitā



viśvamātādidevīsvābhāvā
, pūrvānuhukteti yāvat |

(se ṭī,pṛ 56)

jñānamudrayā spandasukhāvasthā | spandeti



srāvasādharmyakṣarasyāpi saṃgrahaḥ | ete
(kṣaraspandākhye)

sukhāvasthe sākṣātkṛte kāmarūpadhātvaiśvaryalakṣaṇalaukikasiddhisādhane



|
(se ṭī,pṛ 62)

triśaraṇagāthā

namo buddhāyaṃ gurave namo dharmāya tāyine |

nama saṃghāya mahate tribhyo'pi satataṃ namaḥ



||

ratnatrayaṃ me śaraṇaṃ sarvaṃ pratidiśāmyagham



|

anumode jagatpuṇyaṃ buddhabodhau daghe manaḥ ||

ābodheḥ śaraṇaṃ yāmi buddhaṃ dharmaṃ gaṇottamam



|

bodhau cittaṃ karomyeṣa svaparārthaprasiddhaye



||

utpādayāmi varabodhicittaṃ nimantrayāmyahaṃ



sarvasattvān |

iṣṭāṃ cariṣye varabodhicārikāṃ buddho bhaveyaṃ



jagato hitāya ||

deśanā sarvapāpānāṃ puṇyānāṃ cānumodanā |

kṛtopavāsaṃ cariṣyāmi āryāṣṭāṅgikapoṣadham ||

(a va saṃ,pṛ 5-6)

dharmamudrā

dharmamudrā dharmadhātusvarūpā niṣprapañcā



nirvikalpā akṛtrimā utpādarahitā karuṇāsvabhāvā paramānandaikasundaropāyabhūtā|



pravāhanityatvena sahajasvabhāvāyāḥ prajñāyāḥ sahajodayatvena bhinnā yā sā



dharmamudretyabhidhīyate | anyallakṣaṇaṃ tasyāḥ saṃkulājñānāndhakārataraṇikiraṇasadṛśaṃ



gurūpadeśatastṛṇatuṣamātrābhrāntiśalyavarjitaṃ boddhavyam | sakalakṣitijalapavanahutāśanairmahāśabalitaṃ



trailokyaikasvabhāvaṃ nistaraṅgaśūnyatakaruṇābhinnaṃ ca boddhavyam | lalanā
, rasanā, tayormadhyadeśe nivāsinī avadhūtī |



saivādhigatasakalapadārthasahajasvabhāvaikacittavṛtteḥ sadgurūpadeśato



dharmamudrā
, mahāmudrāyā abhedena



hetubhūtā |
(a va saṃ, pṛ 33-34)

dharmodayaḥ

tadyathā bhagavān buddhaḥ saṃbuddho'kārasaṃbhavaḥ



||

akāraḥ sarvavarṇāgryo mahārthaḥ paramākṣaraḥ |

mahāprāṇo hyanutpādo vāgvyāhāravivarjitaḥ ||

sarvaiśvaryādidharmāṇāṃ buddhānāmudayo yataḥ |

sa dharmodaya ākhyātaḥ puṇyajñānamayaḥ paraḥ ||

(se ṭī,pṛ 69-70)

dhyānam

dhyānaṃ ca sarvasvabhāvānugatānābhogasvarasavāhitayā



|
(a va saṃ, pṛ 55)

naṣṭacandraḥ

sūryasya ṣoḍaśī kalā uṣṇīṣakamale gatā naṣṭacandra



ityākhyātaḥ |
(se ṭī , pṛ 55)

nāmābhiṣekaḥ

brāhmaṇādivarṇanāmekakalkatvābhiprāyeṇāmukavajra



iti nāmakaraṇānmaitryādicaturbrahmavihāraparipūrtyā sarvakālaṃ rāgadveṣādiviśuddhinivāraṇatveneti



nāmābhiṣekaḥ ṣaṣṭhaḥ |
(se ṭī ,pṛ 21)

nimittam

 aparaṃ



jvālādibinduparyantaṃ ṣaḍanyannimittaṃ māyājāle samādhipaṭale proktaṃ bhagavatā



|  tadyathā -

gaganodbhavaḥ svayambhūḥ prajñājñānānalo mahān



|

vairocano mahādīptirjñānajyotirvirocanaḥ ||

jagatpradīpo jñānolko mahātejāḥ prabhāsvaraḥ |

vidyārājogramantreśo mantrarājo mahārthakṛt ||

iti gāthādvayena māyājāle'paranimittaṃ



bhagavatoktaṃ sandhyābhāṣāntareṇa | pūrvoktānnirabhragaganād bhavati pratibhāso



yaḥ sa gaganodbhavaḥ svayambhūḥ
, sarvavikalparahitacittatvāditi | atra prajñājñānānala iti



jvālāpratibhāsaḥ | vairocano mahādīptiriti candrapratibhāsaḥ | sa eva



jñānajyotirvirocana iti jagatpradīpa iti sūryapratibhāsaḥ | jñānolkā iti



rāhupratibhāsaḥ | mahātejāḥ prabhāsvara iti vidyutpratibhāsaḥ |



vidyārājogramantreśa iti bindupratibhāso nīlavarṇacandramaṇḍalākāra iti |



mantrarājo mahārthakṛditi sarvākāratraidhātukabhāvapratibhāso



māyāsvapnapratibhāsena tulyo dṛśyate yoginā cakṣurādīndriyakaraṇena |
(se ṭī,pṛ 40-41)

niṣpandaḥ

karmamudrāṃ prāpya niṣpandaphalamutpadyate |



sadṛśaspando niṣpandaḥ | na tat sahajaṃ niṣpandam
, kintu sahajasadṛśam | tatsvarūpeṇa



prajñājñānānandatrayaṃ kṣaṇacatuṣṭayānvitaṃ seke | haṭhayoge ca karmamudrāyā niṣpandaphalamuktam



|
(a va saṃ,pṛ 32-33)

pañca jñānāni

ādarśa-samatā-pratyavekṣaṇā-kṛtyānuṣṭhāna-suviśuddhadharmadhātulakṣaṇāni



|
(a va saṃ,pṛ 37)

pañca tathāgatāḥ

maṇḍalādhiṣṭhitabhūbhāge caturasrādicaturṇāmanyatamamabhimatamaṇḍalakaṃ



kṛtvā tanmadhye viśvarṇāṣṭadalakamalavaraṭake sūryamaṇḍalopari nīlaṃhūṃkārapariniṣpannaṃ



bhūsparśamudrādharaṃ kṛṣṇavarṇamakṣobhyam| tadanu pūrvadale śuklaomkāraniṣpannaṃ



śuklavarṇaṃ bodhyaṅgīmudrādharaṃ vairocanam
, tato dakṣiṇadale pītatrāṃkārajaṃ pītavarṇa



varadamudrādharaṃ ratnasambhavam
, tataḥ paścimadale raktahrīṃkārasambhūtaṃ



raktavarṇa samādhimudrādharamamitābham
, tata uttaradale śyāmakhaṃkārajaṃ śyāmavarṇamabhayamudrāgharamamoghasiddhi



ca bhāvayitvā | ete pañca tathāgatā kāṣāyavastraprāvṛtāḥ soṣṇīṣāḥ śirastuṇḍamuṇḍitāḥ



sūryamaṇḍalasthāḥ | vairocanaḥ paraṃ śaśimaṇḍalī | tataścatvāro'kṣobhyābhimukhāḥ
, akṣobhyastu sādhakābhimukhaḥ | (a va saṃ,pṛ 5)

pāramitā (daśa)

dānaṃ śīlaṃ kṣamā vīrya dhyānaṃ prajñā upāyatā



|

prṇidhānaṃ balaṃ jñānaṃ matāḥ pāramitā daśa ||

(a va saṃ,pṛ 12)

pūrṇaḥ

kleśajñeyasaāpattyāvaraṇavāsanāyā haraṇamapagama



eva purṇaśabdena vyapadiśyate | na jñānacchedo na ca tasya puraṇat |



tadkuktamāgame -

nityoditaṃ tu buddhānāṃ nāvidyāduṣṭacetasām |

(se ṭī,pṛ 62)

sarahapādaiśca -

jayati sukharāja ekaḥ kāraṇarahitaḥ sadodito



jagatām |

yasya ca nigadanasamaye vacanadaridro babhūva



sarvajñaḥ ||

(se ṭī,pṛ 63)

bodhicittasya mahāsukhasvabhāvo yaḥ sa pūrṇā



bhaṇyate | iyameva yogibhiḥ sthirīkaraṇīyā | pūrṇāyāmasthirīkṛto hyasau



sukhenduḥ punaḥ punarutpadyate naśyati ca |
(se ṭī,pṛ  64)

poṣadhadānam

prathamaṃ tu poṣadhadānam | samanvāhara



bhadantācārya
! ahamitthaṃnāmā amukanāmā



upāsako buddhaṃ dharmaṃ saṃghaṃ śaraṇaṃ gacchāmi yāvadābodhimaṇḍataḥ | evaṃ



svirapi trirapi | evaṃ triśaraṇagataṃ māṃ vadanto dhārayantviti | samanvāhara



ācārya
! ahamamukanāmopāsaka imāṃ



velāmupādāya yāvat śvaḥ sūryodayamihāntare sarvaprāṇivadhāt
, parasvaharaṇāt, abrahmacaryāt, vāgbhedādanṛtātmakadoṣajananāt, pānāt, vikālāśanāt, mālāvarṇakanṛtyagītalabhitāt, śyanāśanāducchritādadyāhaṃ virataḥ karomyahaṃ



tāvat | tadguṇairaṣṭabhiḥ poṣadhagāthā |
(a va saṃ,pṛ 3-4)

deśanā sarvapāpānāṃ puṇyānāṃ cānumodanā |

kṛtopavāsaṃ cariṣyāmi āryāṣṭāṅgikapoṣadham ||

(a va saṃ,pṛ 6)

prajñā

grāhyagrāhakarahitā svabhāvaśūnyatādhīḥ prajñā



|
(se ṭī,pṛ 47)

prajñā ca sarvadharmānupalabdhilakṣaṇādhigamanatayā



|
(a va saṃ,pṛ 3)

tatra grāhyagrāhakākāradhāraṇī



buddhiścaturdhātupañcaskandhasvarūpaṣaḍviṣayātmakāṅganāsvabhāv prajñā |
(a va saṃ, pṛ 39)

prajñā citraṃ vipākaśca vimardaśca vilakṣaṇam |

asyāstattvamato viddhi yenāsi jagato vibhuḥ ||

prajñā bhavaḥ samaścāsau trikāyaṃ ca triyānakam



|

saiva caraṃ sukhopāyaṃ yogināṃ tadahaṃ param ||

mañjuvajro mahāmāyā vajraḍākastathā'pare |

prajñaiva bhedato bhāti yuktiḥ saiva jinātmikā



||

vijñāyāpagataṃ cittaṃ nirālambamanuttaram|

śāntaṃ śuddhaṃ nirābhāsaṃ vittaḥ prajñeti



kīrtitā ||

(a va saṃ,pṛ 52)

prajñājñānābhiṣekaḥ

prajñājñānamityatra vyutpattidvayam - prajñayā



jñānam
, prajñaiva bāhyajñānama |



tatra grāhyagrāhakākāradhāraṇī buddhiścaturdhātupañcaskandhasvarūpaṣaḍviṣayātmakāṅganāsvabhāvā



prajñā | tasyā nimittabhūtāyā bodhicittajñānamiti purvā vyutpattiḥ |



ākāradvayaśūnyā saiva vijñānamityaparā vyutpattiḥ |

(a va saṃ,pṛ 38-39)

prāṇāyāmaḥ

prāṇāyāmo nāma lalanārasanāvāmadakṣiṇamārganirodhaḥ



| avadhūtīmadhyabhāge prāṇavāyoḥ sadā pravṛttiriti |



pūrakakumbhakarecakayogenāvadhūtyāṃ omkāraṇa śvāsaṃ hūṃkāreṇa nirodhaṃ āḥkāreṇa



niśvāsaṃ candrasūryarāhusvabhāvena kurute yogīti prāṇāyāmāṅgam|
(se ṭī, pṛ 38-39)

bhavyatānujñā

maṇḍalatattvaṃ maṇḍalaviśuddhilakṣaṇaṃ



devatātattvaṃ devatāviśuddhilakṣaṇamācāryaparikarma ca maṇḍalasādhanajñānaṃ



pañcapradīpaṃ cāmṛtabhakṣaṇaṃ ca bhavyatātattvaṃ ca naiḥsvābhāvyam | eṣāmutpannakramapakṣato



dharmacakraprarvatanārthamanujñā
(bhavyatānujñā) | (a va saṃ, pṛ 38)

bhāvāḥ

bhavanti hetupratyayebhyaḥ sakāśāditi bhāvāḥ



skandhadhātvāyatanādikāḥ sthiracalāḥ padārthāḥ |

(se ṭī,pṛ 59)

bhāvanā

lalāṭe kāyabhāvanā | hṛdi vāgbhāvanā | guhye



cittabhāvanā | kāyādibindūnāṃ samāhāra ekatvaṃ vajramaṇau
, tatra jñānabhāvanā (se ṭī, pṛ 62)

maṇḍalam

maṇḍalaṃ sāramityuktaṃ bodhicittaṃ mahatsukham



|

ādānaṃ tat karotīti maṇḍalaṃ malanaṃ matam |

(he ta,2 3 7)

mantrajāpaḥ

mantrajāpo nāma prāṇasaṃyamaḥ | (se ṭī, pṛ 43)

mahāmudrā

mahatī cāsau mudrā mahāmudrā | mahāmudrā niḥsvabhāvā



jñānajñeyādyāvaraṇavarjitā śaradamalamadhyāhnagaganasaṃkāśā



sakalasampadādhārabhūtā bhavanirvāṇaikasvarūpā anālambanakaruṇāśarīrā



mahāsukhaikasvarūpā | tayā mahāmudrayā'cintyasvarūpayā samayamudrākhyaṃ phalaṃ



jāyate |

(a va saṃ, pṛ 34-35)

mahatī cāsau mudrā ca mahāmudrā | mahattvaṃ



punarasyāḥ sarvākāravaropetatvaṃ na prādeśikatvam | phalamudrā tu mahāmudrā |



mahattvaṃ cāsyāḥ prahāṇamahattvenādhigamamahattvena ca | tatra prahāṇa mahattvaṃ



sarvāsanasarvaviraṇaprahāṇalakṣaṇasvābhāvikākhyaprabhāsvarasākṣātkaraṇalakṣaṇam



| adhigamamahattvaṃ tu pariśuddhasarvavuddhātmakayuganaddhākhyakāyasākṣātkārasvabhāvam



|
(seṭī, pṛ 56-57)

mahāmudrayā niṣpandākṣarabhāvanā tu



sarvajñatvalakṣaṇalokottarasiddhisādhanī
(se ṭī,pṛ 62)

mudrā

mudaṃ sukhaviśeṣaṃ ratiṃ dadātīti mudrā | mudaṃ



paramākṣarasukhajñānalakṣaṇāṃ ratiṃ sarvakālamādatte pūrvāvasthāyā



acalanayogeneti mudrā |
(se ṭī ,pṛ 56)

mudrāsamayaḥ

sveṣṭadevatāsvabhāvastvamiti khyāpayituṃ



mudrāsamayaḥ |
(a va saṃ, pṛ 38)

yuganaddhakāyaḥ

saṃvṛtisatyameva ca



paramārthasatyātmakaprabhāsvarapariśuddhamādarśajñānādirūpavairocanādyādheyadevatāvṛndaṃ



kūṭāgārādyādhāramaṇḍalaṃ ca | tadeva lokottaramaṇḍalatayā sarvatantrarājeṣu



gīyate | samastabuddhadharmasvabhāvatayā caitadeva



satyadvayādvaidhībhāvasvabhāvaṃ yuganaddhākhyamucyate | tasmād yuganaddhakāya



eva dharmakāyaḥ sāṃbhogikasvābhāvikābhyāṃ pṛthagbhūto yogipratyātmavedyaḥ |
(se ṭī,pṛ 57)

yogāṅgacatuṣṭayam

sevā

sevyate mumukṣubhirabhyasyata iti sevā |



dhūmādibimbadarśanaparyantaṃ pratyāhārāṅgaṃ dhyānāṅgaṃ ca | sā khalūttamā sevā



jñānāmṛtenaiva ṣaḍaṅgayogenaiva kartavyā|
(se ṭī,pṛ 36)

dhūmādinimittabhāvanā sevā | (se ṭī,pṛ36)

sevākāle mahoṣṇīṣabimbaṃ vibhāvya yatnataḥ |

upasādhanakāle tu bimbaṃ cāmṛtakuṇḍalīm ||

sādhane devatābimbaṃ bhāvayed yogatatparaḥ |

mahāsādhanakāle tu bimba buddhādhipaṃ vibhum ||

(seṭī,pṛ 39)

atra sandhyābhāṣāntareṇoṣṇīṣabimbaṃ buddhabimbaṃ



traidhātukamaśeṣataḥ | ākāśe dharmodaye cittavajraṃ pratiṣṭhāpya sevākāle



prathamakāle pratyāhāreṇa bhāvayed dhyānāṅgena sthirīkuryāditi |

(se ṭī,pṛ 39)

evaṃ pratyāhāreṇa dhyānena sevāṅgamucyate | (se ṭī,pṛ 41)

 

amṛtakuṇḍalībimbasaṃjñayā sandhyābhāṣāntareṇa



vāyurucyate |  evaṃ bindusthāne piṇḍarupeṇa



nirodhitaḥ prāṇaḥ | tenaiva tasya dhāraṇocyate | evamaṅgadvayenopasādhanamamṛtakuṇḍalībimbeneti



| tadevopasādhanaṃ vajrajāpa ityucyate | prāṇāyāmadhāraṇopasādhanamucyate |
(se ṭī,pṛ41-42)

sādhanam

sādhane devatābimbamiti | iha dhāraṇābalena nābhisthāṃ



caṇḍālīṃ jvalitāṃ paśyati yogī sarvāvaraṇarahitāṃ pratisenopamāṃ



mahāmudrāmanantabuddharaśmimeghān sphārayantīṃ prabhāmaṇḍalavirājitām |



tāmanusmṛtiṃ sādhanamāha |
(se ṭī, pṛ 42)

mahāsādhanam

dhāraṇānte caṇḍālīṃ yogī bhāvayediti niyamaḥ |



tatastasyā jñānārciṣā skandhadhātvāyatanādīni dagdhānyekalolībhavanti | vāmadakṣiṇanāḍīgatāni



vijñānādīni pṛthivyādīni ca maṇḍalasvabhāvāni lalāṭe candramaṇḍale praviṣṭāni |



tataścaṇḍālyā jñānārciṣā candre drute sati yad bodhicittaṃ bindurūpeṇādhogataṃ



kaṇṭhe hṛdi nābhau guhyakamale ānandaparamaviramasvabhāvena | tato vajramaṇiṃ



yāvat sahajānandasvabhāveneti | athavā vicitravipākavimardavilakṣaṇasvabhāvenetyevaṃ



ṣoḍaśakalāpūrṇaṃ maṇyantargataṃ yadā sukhaṃ dadāti bhāvanābalena |
(surata) sadṛśamiti dṛṣṭāntamātram | svarūpato



dvīndriyajaṃ
(sukhaṃ) koṭisahasratamāmapi kalāṃ nārhati paramākṣarasukhasyeti



| ihākṣarasukhāvasthā yā sahajānandarūpiṇī sā'vasthā kāpyavijñeyā vālayoginām
, () bodhisattvaiḥ śūnyatāsamādhirityucyate, na punarlaukikarūḍhayaiva nāstikyārthānupātinī



| evaṃ ṣaḍaṅgayogena buddhatvaṃ yogināṃ siddhayati |
(se ṭī,pṛ 42 )

yogī

yogaḥ ṣaḍaṅgayogo labdhotkarṣaparyantaḥ, sa yogo seṣāmasti te yogino



mahāvajradharapadaprāptāḥ|

(se ṭī, pṛ 60 )

vajram

yathā akṣobhyamudrayā jñānaṃ maulaṃ pṛṣṭhamanyat



, tathā vajrasattvamudrayā



vijñānamapi pṛṣṭhaṃ maulaṃ vajramiti syāt | uktaṃ ca vajraśekhare -

dṛḍhaṃ sāmasasauśīryamacchedyābhedyalakṣaṇam |

adāhi avināśi ca śūnyatāvajramucyate || (a va saṃ,pṛ 32,37)

dvādaśāṅguliparimāṇena dvādaśāṅgapratītyasamutpādaviśuddhayā



vajram | abhedyaṃ vajramiti hevajre |
(a va saṃ, pṛ 37)

vajraghaṇṭā

vajraghaṇṭā'pi pūrvābhisandhānena dvādaśāṅgulaparimāṇā'ghomukhāmbhojavajrasamāpattiniḥsvabhāvattvena



sarvadharmasvabhāvaṃ pratipādayitumabhedyajñānanigadatāṃ dharmodayasya



bodhayituṃ mūrdhādhobhāte ca vajrāvalīyugalamālinī |
( a va saṃ, pṛ 37)

vajrajāpaḥ

prāṇāyāma iti vajrajāpa iti ca madhyamābhinnāṅgatvena



japtavyaḥ |
(se ṭī, pṛ 33 )

tadevopasādhanaṃ vajrajāpa ityucyate | (se ṭī, pṛ 42)

vajradhātvīśvarī

āsāṃ (locanā -māmakī-pāṇḍaravāsinī-tāriṇīnāṃ ) madhye ālisvabhāvā vajrasattvasvarūpiṇī



vajradhātvīśvarī nāyikā | iyameva bhagavatī tathatā śūnyatā prajñāpāramitā



bhūtakoṭinairātmyeti vyapadiśyate |
(a va saṃ, pṛ 43)

vajravratābhiṣekaḥ

rūpādiviṣayacakṣurādīndriyasaṃśuddhiḥ prākṛtaviṣayaniyamena



mahāmudrāsiddhiprāpakatvād vajravratābhiṣekaḥ pañcamaḥ |
(se ṭī, pṛ 21)

vajrasamayaḥ

itaḥ prabhṛti asaṃskṛto



bhedayugaddhavāhibodhidharmasamayastvamiti bodhayituṃ vajrasamayaḥ |
(a va saṃ, pṛ 38)

vajrasattvaḥ

vajreṇa śūnyatā proktā sattvena jñānamātratā |

tādātmyamanayoḥ siddhaṃ vajrasattvasvabhāvataḥ



||

śūnyatākṛpayorbhedaḥ pradīpālokayoriva |

śūnyatākṛpayoraikyaṃ pradīpālokayoriva ||

bhāvebhyaḥ śūnyatā nānyā na ca bhāvo'sti tāṃ



vinā |

avinābhāvakamiyat kṛtakānityayoriva ||

(a va saṃ, pṛ48)

viśvabimbam

antarālāvalambitayā'rdhonmīlitalocanābhyāṃ



śūnya ākāśe grāhyagrāhakarahite yannānukalpitaṃ svapnavad bimbaṃ yogipratyakṣaṃ



tadvimbaṃ viśvabimbam |
(se ṭī,pṛ 48)

vīryam

vīryaṃ cāṣṭalokadharmābādhopasahanatayā (a va saṃ, pṛ 3)

vratavyākaraṇam

bāhyavratanirākaraṇārthaṃ vajravratasānam pṛthivyādisvabhāvatāsūcanāya



vyākaraṇam | tathā hi bhuvo dharādeḥ svaḥ svarūpaṃ bhūrbhūyā iti hi bhūrbhuḥsvarityasyārthaḥ



|
(a va saṃ, pṛ 38)

śarīradānam

śarīradānaṃ kṛtvā caryāṃ kṛtavān, "śarīradānāṃ dattvā ca paścāt caryāṃ samārabhet" (he ta 1 



6  19
) iti vacanāt | dānaṃ cattaṃ ca śarīrāvadhi ( a va saṃ, pṛ 3)

śāntam

aṣṭādaśadhātuvikārarahitam | (se ṭī, pṛ 60)

śīlam

kāyavākcetasāṃ sarvasattvārthāya saṃvaraṇācchīlam



|
( a va saṃ, pṛ 3)

śuddham

kleśamalairasaṃspṛṣṭam | ( se ṭī, pṛ 60)

śuddhakāyaḥ

apratiṣṭhitanirvāṇākhyamahāsukhasaṃjñakaḥ



śuddhakāyaḥ | mahāsukhasaṃjñakaśuddhakāyād viparītena yaḥ kāyabinduḥ sa



turyāvasthākṣayataḥ śuddhakāyaḥ | dharmasaṃbhoganirmāṇakāyāḥ śuddhakāyāt



sphuranti |
(se ṭī,pṛ 55-56)

śūnyam

prāṇināṃ maraṇānte skandhaparityāgādutpattyaṃśikaskandhagrahaṇād



yadantarālaṃ śūnyatālakṣaṇamekaṃ tribhuvanadarśanaṃ tacchūnyamityucyate |
(se ṭī, pṛ 43)

śūnyatā

sarvākāravaropetaśūnyatālakṣaṇā ( a va saṃ, pṛ 40)

ṣaṭpāramitā

dānaṃ gomayamambunā ca sahitaṃ śīlaṃ ca saṃmārjanaṃ



kṣāntiḥ 



kṣudrapipīlikāpanayanaṃ vīryaṃ kriyāsthāpanam |

dhyānaṃ tatkṣaṇamekacittakaraṇaṃ prajñā



surekhojjvalā

etāḥ pāramitāḥ ṣaḍeva labhate kṛtvā munermaṇḍalam



||

bhavati kanakavarṇaḥ sarvarogairvimuktaḥ

suramanujaviśiṣṭaścandravad dīptakāntiḥ |

dhanakanakasamṛddho jāyate rājavaṃśe

sugatavaragṛhe'smin kāyakarmāṇi kṛtvā ||

( a va saṃ, pṛ 6)

samayamudrā

sambhoganirmāṇakāyākārasvabhāvena svacchākāreṇa



ca sattvārthāya vajradharasya herukākāreṇa visphuraṇaṃ yat sā



samayamudretyabhidhīyate | tāṃ ca samayamudrāṃ gṛhītvā cakrākāreṇa pañcavidhaṃ



jñānaṃ pañcavidhaṃ parikalpya ādarśa-samatā-pratyavekṣaṇā - kṛtyānuṣṭhā



-suviśuddhadharmadhātubhiḥ
, ādiyogamaṇḍalarājāśri-karmarājāśri-binduyoga-sūkṣmayogaiḥ



samayamudrācakaṃ bhāvayantyācāryāḥ |

(a va saṃ,pṛ 35)

samājaḥ

samāsataścittaṃ samājarūpīti | samāsataḥ



sarvadharmāṇāmekākārarūpato yaduta mahāsukhākārataścittamiti bodhicittaṃ



samājarūpīti | dharmamudrāmahāmudrābhiṣekarūpaṃ vā jñānaṃ sat samāja



ityabhidhīyate |
( a va saṃ, pṛ 35)

samāropaḥ

sakalakalpanākalaṅkānaṅkitā mahāmudrābhāvanā



samāropaḥ |
( se ṭī, pṛ 483)

sahajam

 

sahajaṃ sat sarvaṃ sahajacchāyānukāritvāt



sahajamityabhidhīyate | sahajacchāyā sahajasadṛśaṃ jñānaṃ pratipādayatīti |



sahajaṃ prajñājñānam | ata eva prajñājñānāt sahajasyotpattirnāsti | yasmāt sahajaṃ



nāma svarūpaṃ sarvadharmāṇāmakṛtrimam
, svalakṣaṇamiti yāvat | ācāryāḥ kuśalatayā



prajñājñānamāsādya sahajamanubhūtamiti kṛtvā santoṣamutpādayanti
, santuṣṭāśca santo dharmamudrāyā vārtāmapi na



jānanti | dharmamudrāmajānānāḥ kevalayā karmamudrayā kṛtrimayā kathamakṛtrimabhūtaṃ



sahajākhyaṃ jñānamutpadyate | sajātīyāt kāraṇāt sajātīyasyaiva



kāryasyotpattirbhavati
, na tu vijātīyāt | yathā



śālibījāt śālyaṅkurotpattirbhavati
, na tu kodravasya | tathā dharmamudrāyā akṛtrimāyāḥ



sakāśādakṛtrimaṃ sahajamutpadyate | karmāṅganāyā ānandasandoharatnākaraṃ



saroruham | tat svacchamāsthānaṃ bolakakkolarasasaṃyogena avadhūtyā saṃvṛtibodhicittamaṇyantargataṃ



yadā bhavet
, kṣaṇikanāmāparaṃ



sahajākhyaṃ jñānamutpadyate |
(a va saṃ, pṛ 32-33)

sahajatanuḥ

ādhyātmikī vidyā prajñāpāramitā prakṛtiprabhāsvarā



mahāmudrā sahajānandarūpiṇī dharmadhātuniṣpandapūrṇāvasthā sahajatanurityucyate



|
(se ṭī, pṛ 69)

binduḥ śūnyo bhavati | sa ca biduracyutaḥ san



paramākṣara ucyate | paramākṣaro'pyakāraḥ | akārasaṃbhavaḥ samyaksaṃbuddhaḥ



prajñopāyātmako vajrasattvo napuṃsakapadaṃ sahajakāya ityucyate | sa ca



kālacakro bhagavān paramākṣaraḥ sukhapadam |
(se ṭī, pṛ 69)

sādṛśyam

sādṛśyaṃ yathā darpaṇārpitaṃ mukhasya



pratibimbaṃ mukhaṃ na bhavati | na pūrvaṃ siddhirnāpyadhunā siddhayati | tadeva



mukhapratibimbaṃ sādṛśyamātramāpādayati
, tathāpi lokāḥ svamukhaṃ dṛṣṭamiti ṛtvā



bhrāntyā santuṣṭā bhavanti |
( a va saṃ,pṛ 32-33)

siddhiḥ

siddhistraidhātukeśvaratvam | (seṭī,pṛ 47)

sukham

sikhaṃ dvīndriyajaṃ tattvaṃ devāṇāṃ rāgiṇāṃ smṛtam



|

trailokyācāranirmuktaṃ buddhānāṃ sukhamakṣaram



||

hasitekṣaṇādinirmuktaṃ sarvadvandvavivarjitam |

kāryakāraṇanirmuktaṃ trailokyābhāsamadvayam ||

apratiṣṭhaṃ yathā''kāśaṃ vyāpi lakṣaṇavarjitam



|

uktaṃ tatparam tattvaṃ vajrajñāanamanuttaram ||

apratiṣṭhaṃ yathā''kāśaṃ vyāpi lakṣaṇavarjitam



|

anirdeśyamarūpaṃ ca etattattvasya lakṣaṇam ||

yadviśuddhamivākāśamajñānatimirākulaiḥ |

candrakairiva saṃcchannaṃ vastubhirvedyate



jinaiḥ ||

(se ṭī, pṛ 58-59)

sekaḥ

bāhyavāriṇeva bāhyamalasya avidyāmalakṣālanāya



sicyate'neneti sekaḥ |

(a va saṃ, pṛ 36)

svabhāvaḥ

svabhāvaścaivā[]dyanutpannaṃ na satyaṃ na mṛṣeti ca | pañcākārāṇāṃ



pratītyasamutpannānāṃ pañcatathāgatasvabhāvatvam
, svabhāvasya ca śūnyatākaruṇā'bhinnatvāt



śūnyatākaruṇā'bhinnaṃ jagaditi sthitam |

pratītyasambhavādeva gandharvapuravat sphuṭam |

na svabhāvasthitaṃ viśvaṃ nākāśāmbhojasaṃnibham



||

uktaṃ ca hevajre -

amī dharmāstu nirvāṇaṃ mohāt saṃsārarūpiṇaḥ |

(a va saṃ,pṛ 26 -27)

svādhiṣṭhānam

avādhiṣṭhānaṃ nāma saṃvṛteḥ satyadarśanam | (se ṭī, pṛ 40)

māyāsvapnagandharvapurapratisenādivadakalpitamaśeṣaskandhadhātvāyatanādidarśanaṃ



saṃvṛtisatyadarśanaṃ svādhiṣṭhānaṃ cocyate |
(se ṭī, pṛ 47)

haṭhayogaḥ

idānīṃ haṭhayoga ucyate | iha yadā



pratyāhārādibhirbimbe duṣṭe satyapyakṣarakṣaṇaṃ notpadyate'yantritaprāṇatayā
, tadā nādābhyāsād haṭhena prāṇaṃ madhyamāyāṃ



vāhayitvā prajñābjagatakuliśamaṇau bodhicittabindunirodhādakṣarakṣaṇaṃ



sādhayenniṣpandeneti haṭhayogaḥ | nādābhyāso'traivoktaḥ |

(se ṭī, pṛ 45)

hūṃkāraḥ

























































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































































madhyavṛtterniruttaradharmatāsūcako hūṃkāraḥ |



tasyārthaḥ - h iti hetuviyuktaḥ
, ū iti ūhāpagataḥ, aṃ iti apratiṣṭhitasarvadharma iti |  (a va saṃ,pṛ 37)